A 456-34 Rāmanavamīvratapūjā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 456/34
Title: Rāmanavamīvratapūjā
Dimensions: 23 x 10.5 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1378
Remarks: AN?


Reel No. A 456-34 Inventory No. 57036

Title Rāmanavamīvratapūjā

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 23.0 x 10.5 cm

Folios 2

Lines per Folio 9–10

Foliation figurses in both margins on the verso, in the right under the abbreviation snā. vi. and in the left under the word rāmaḥ

Place of Deposit NAK

Accession No. 1/1378

Manuscript Features

|| śrīgaṇapataye namaḥ || ||

vidhisnānaṃ yataḥ prāhuḥ snānā+taguṇettaraṃ |

viśuddhāṃ madam ādāya garhīṃ varhīṃṣītilagomayam || 1 ||

śūcau deśe paristhāpya +camya snānam ācaret ||

upagrahāṃ vaddhaśikho jalamadhyeśam āviśet || 2 ||

yā śatena pratanoṣi sahastreṇa virohasi ||

tasyās te devīṣṭake vidhema haviṣā vayaṃ || 3 ||

iti dūrvā śī[ra]si dhārayet || ❁ ||

pādau ṣaḍbhiḥ || śodhayet || mānastoke gomayasnānaṃ ||

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ || ||

vidhisnānaṃ yata(!) prāhuḥ snānācchataguṇe(!) ttaraṃ |

vuśūddhāṃ madam ādāya varḥīṃṣitilagomayam || 1 ||

śucau deśe paristhāpya tv ācamya snānam ācaret ||

upagrahāṃ vaddhaśikho jalamadhyeśam āviśet || 2 || (fol. 1v1–3)

End

sanno devīrayo devīrapāṅsvam ity api || punaṃntum eti ca navapāvamānyaḥ prakīrttitāḥ | 13 ||

tato [ʼ]ghamarṣaṇaṃ japtvā drupadāṃ ca tato japet ||

prāṇāyāmaṃ ca vidhvad athavā tajjalaṃ japet ||

praṇaveṃ(!) ciṃtayed vāpi viṣṇuṃ vā saṃsmaret sudhīḥ |

kṣāttvetthaṃ vastram āpīḍya gṛhṇiyād dhautavāsasī ||

ācamya ca tataḥ kuryāt prātaḥ saṃdhyāṃ kuśānvitāt || 16 || (fol. 2v6–9 and on the side round)

Colophon

iti snānavidhiḥ || || (fol. 2v on the side)

Microfilm Details

Reel No. A 456/34

Date of Filming 7-12-1972

Exposures 5

Used Copy Kathmandu

Type of Film positive

Catalogued by AP

Date 23-12-2009

Bibliography