A 456-34 Rāmanavamīvratapūjā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 456/34
Title: Rāmanavamīvratapūjā
Dimensions: 23 x 10.5 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1378
Remarks: AN?
Reel No. A 456-34 Inventory No. 57036
Title Rāmanavamīvratapūjā
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 23.0 x 10.5 cm
Folios 2
Lines per Folio 9–10
Foliation figurses in both margins on the verso, in the right under the abbreviation snā. vi. and in the left under the word rāmaḥ
Place of Deposit NAK
Accession No. 1/1378
Manuscript Features
|| śrīgaṇapataye namaḥ || ||
vidhisnānaṃ yataḥ prāhuḥ snānā+taguṇettaraṃ |
viśuddhāṃ madam ādāya garhīṃ varhīṃṣītilagomayam || 1 ||
śūcau deśe paristhāpya +camya snānam ācaret ||
upagrahāṃ vaddhaśikho jalamadhyeśam āviśet || 2 ||
yā śatena pratanoṣi sahastreṇa virohasi ||
tasyās te devīṣṭake vidhema haviṣā vayaṃ || 3 ||
iti dūrvā śī[ra]si dhārayet || ❁ ||
…
pādau ṣaḍbhiḥ || śodhayet || mānastoke gomayasnānaṃ ||
Excerpts
Beginning
|| śrīgaṇeśāya namaḥ || ||
vidhisnānaṃ yata(!) prāhuḥ snānācchataguṇe(!) ttaraṃ |
vuśūddhāṃ madam ādāya varḥīṃṣitilagomayam || 1 ||
śucau deśe paristhāpya tv ācamya snānam ācaret ||
upagrahāṃ vaddhaśikho jalamadhyeśam āviśet || 2 || (fol. 1v1–3)
End
sanno devīrayo devīrapāṅsvam ity api || punaṃntum eti ca navapāvamānyaḥ prakīrttitāḥ | 13 ||
tato [ʼ]ghamarṣaṇaṃ japtvā drupadāṃ ca tato japet ||
prāṇāyāmaṃ ca vidhvad athavā tajjalaṃ japet ||
praṇaveṃ(!) ciṃtayed vāpi viṣṇuṃ vā saṃsmaret sudhīḥ |
kṣāttvetthaṃ vastram āpīḍya gṛhṇiyād dhautavāsasī ||
ācamya ca tataḥ kuryāt prātaḥ saṃdhyāṃ kuśānvitāt || 16 || (fol. 2v6–9 and on the side round)
Colophon
iti snānavidhiḥ || || (fol. 2v on the side)
Microfilm Details
Reel No. A 456/34
Date of Filming 7-12-1972
Exposures 5
Used Copy Kathmandu
Type of Film positive
Catalogued by AP
Date 23-12-2009
Bibliography